You are using an outdated browser. For a faster, safer browsing experience, upgrade for free today.

Loading...



Ganesha Bhajan & Aarti (गणेश भजन एवं आरती)


Sanskrit  ||  English

Sri Ganapati Atharvashirsha

॥ shaanti paat’ha ॥
om bhadram karnebhih’ shri’nuyaama devaa ।
bhadram pashyemaakshabhiryajatraah’ ॥
sthirairangaistusht’uvaamsastanoobhih’ ।
vyashema devahitam yadaayuh’ ॥
om svasti na indro vri’ddhashravaah’ ।
svasti nah’ pooshaa vishvavedaah’ ॥
svastinastaarkshyo arisht’anemih’ ।
svasti no bri’haspatirdadhaatu ॥
om tanmaamavatu
tad vaktaaramavatu
avatu maam
avatu vaktaaram
om shaantih’ । shaantih’ ॥ shaantih’॥।

॥ upanishat ॥
harih’ om namaste ganapataye ॥
tvameva pratyaksham tattvamasi ॥ tvameva kevalam kartaa’si ॥
tvameva kevalam dhartaa’si ॥ tvameva kevalam hartaa’si ॥
tvameva sarvam khalvidam brahmaasi ॥
tvam saakshaadaatmaa’si nityam ॥ 1 ॥

॥ svaroopa tattva ॥
ri’tam vachmi (vadishyaami) ॥ satyam vachmi (vadishyaami) ॥ 2 ॥
ava tvam maam ॥ ava vaktaaram ॥ ava shrotaaram ॥
ava daataaram ॥ ava dhaataaram ॥
avaanoochaanamava shishyam ॥
ava pashchaattaat ॥ ava purastaat ॥
avottaraattaat ॥ ava dakshinaattaat ॥
ava chordhvaattaat ॥ avaadharaattaat ॥
sarvato maam paahi paahi samantaat ॥ 3 ॥
tvam vaangmayastvam chinmayah’ ॥
tvamaanandamayastvam brahmamayah’ ॥
tvam sachchidaanandaadviteeyo’si ॥
tvam pratyaksham brahmaasi ॥
tvam jnyaanamayo vijnyaanamayo’si ॥ 4 ॥
sarvam jagadidam tvatto jaayate ॥
sarvam jagadidam tvattastisht’hati ॥
sarvam jagadidam tvayi layameshyati ॥
sarvam jagadidam tvayi pratyeti ॥
tvam chatvaari vaakpadaani ॥ 5 ॥
tvam gunatrayaateetah’ tvamavasthaatrayaateetah’ ॥
tvam dehatrayaateetah’ ॥ tvam kaalatrayaateetah’ ॥
tvam moolaadhaarasthito’si nityam ॥
tvam shaktitrayaatmakah’ ॥
tvaam yogino dhyaayanti nityam ॥
tvam brahmaa tvam vishnustvam rudrastvam
indrastvam agnistvam vaayustvam sooryastvam chandramaastvam
brahmabhoorbhuvah’svarom ॥ 6 ॥

॥ ganesha mantra ॥
ganaadim poorvamuchchaarya varnaadim tadanantaram ॥
anusvaarah’ paratarah’ ॥ ardhendulasitam ॥ taarena ri’ddham ॥
etattava manusvaroopam ॥ gakaarah’ poorvaroopam ॥
akaaro madhyamaroopam ॥ anusvaarashchaantyaroopam ॥
binduruttararoopam ॥ naadah’ sandhaanam ॥
samhitaasandhih’ ॥ saishaa ganeshavidyaa ॥
ganakari’shih’ ॥ nichri’dgaayatreechchhandah’ ॥
ganapatirdevataa ॥ om gam ganapataye namah’ ॥ 7 ॥

॥ ganesha gaayatree ॥
ekadantaaya vidmahe । vakratund’aaya dheemahi ॥
tanno dantih’ prachodayaat ॥ 8॥

॥ ganesha roopa ॥
ekadantam chaturhastam paashamankushadhaarinam ॥
radam cha varadam hastairbibhraanam mooshakadhvajam ॥
raktam lambodaram shoorpakarnakam raktavaasasam ॥
raktagandhaanuliptaangam raktapushpaih’ supoojitam ॥
bhaktaanukampinam devam jagatkaaranamachyutam ॥
aavirbhootam cha sri’sht’yaadau prakri’teh’ purushaatparam ॥
evam dhyaayati yo nityam sa yogee yoginaam varah’ ॥ 9 ॥

॥ asht’a naama ganapati ॥
namo vraatapataye । namo ganapataye । namah’ pramathapataye ।
namaste’stu lambodaraayaikadantaaya ।
vighnanaashine shivasutaaya । shreevaradamoortaye namo namah’ ॥ 10 ॥

॥ phalashruti ॥
etadatharvasheersham yo’dheete ॥ sa brahmabhooyaaya kalpate ॥
sa sarvatah’ sukhamedhate ॥ sa sarva vighnairnabaadhyate ॥
sa panchamahaapaapaatpramuchyate ॥
saayamadheeyaano divasakri’tam paapam naashayati ॥
praataradheeyaano raatrikri’tam paapam naashayati ॥
saayampraatah’ prayunjaano apaapo bhavati ॥
sarvatraadheeyaano’pavighno bhavati ॥
dharmaarthakaamamoksham cha vindati ॥
idamatharvasheershamashishyaaya na deyam ॥
yo yadi mohaaddaasyati sa paapeeyaan bhavati
sahasraavartanaat yam yam kaamamadheete
tam tamanena saadhayet ॥ 11 ॥
anena ganapatimabhishinchati sa vaagmee bhavati ॥
chaturthyaamanashnan japati sa vidyaavaan bhavati ।
sa yashovaan bhavati ॥
ityatharvanavaakyam ॥ brahmaadyaavaranam vidyaat
na bibheti kadaachaneti ॥ 12 ॥
yo doorvaankurairyajati sa vaishravanopamo bhavati ॥
yo laajairyajati sa yashovaan bhavati ॥
sa medhaavaan bhavati ॥
yo modakasahasrena yajati
sa vaanchhitaphalamavaapnoti ॥
yah’ saajyasamidbhiryajati
sa sarvam labhate sa sarvam labhate ॥ 13 ॥
asht’au braahmanaan samyaggraahayitvaa
sooryavarchasvee bhavati ॥
sooryagrahe mahaanadyaam pratimaasamnidhau
vaa japtvaa siddhamantro bhavati ॥
mahaavighnaatpramuchyate ॥ mahaadoshaatpramuchyate ॥
mahaapaapaat pramuchyate ॥
sa sarvavidbhavati sa sarvavidbhavati ॥
ya evam veda ityupanishat ॥ 14 ॥

॥ shaanti mantra ॥
om sahanaavavatu ॥ sahanaubhunaktu ॥
saha veeryam karavaavahai ॥
tejasvinaavadheetamastu maa vidvishaavahai ॥
om bhadram karnebhih’ shri’nuyaama devaa ।
bhadram pashyemaakshabhiryajatraah’ ॥
sthirairangaistusht’uvaamsastanoobhih’ ।
vyashema devahitam yadaayuh’ ॥
om svasti na indro vri’ddhashravaah’ ।
svasti nah’ pooshaa vishvavedaah’ ॥
svastinastaarkshyo arisht’anemih’ ।
svasti no bri’haspatirdadhaatu ॥
om shaantih’ । shaantih’ ॥ shaantih’ ॥।
॥ iti shreeganapatyatharvasheersham samaaptam ॥

Shukh Karta Dukh Harta Aarti

Sukhkarta Dukhharta Varta Vighnachi ||
Nurvi Purvi Prem Krupa Jayachi ||
Sarvangi Sundar Uti Shendurachi ||
Kanti Jhalke Mal Mukataphalaanchi..||
Jaidev Jaidev Jai Mangal Murti ||
Darshan Maatre Man: Kaamna Phurti ||
Ratnakhachit Phara Tujh Gaurikumra ||
Chandanaachi Uti Kumkumkeshara ||
Hirejadit Mukut Shobhato Bara ||
Runjhunati Nupure(2) Charani Ghagriya ||
Jaidev Jaidev Jai Mangal Murti ||
Lambodar Pitaambar Phanivarvandana ||
Saral Sond Vakratunda Trinayana ||
Das Ramacha Vat Pahe Sadana ||
Sankati Pavave Nirvani Rakshave Survarvandana ||
Jaidev Jaidev Jai Mangal Murti ||

Jai Ganesh Deva

Jai Ganesh, Jai Ganesh, Jai Ganesh Deva
Mata Jaaki Parvati Pita Mahadeva
Jai Ganesh, Jai Ganesh, Jai Ganesh Deva
Mata Jaaki Parvati Pita Mahadeva
Ek Dant Dayavant, Chaar Bhuja Dhaari
Maathe Pe Sindhoor Sohe, Muse Ki Savari
Paan Chadhe, Phul Chadhe, Aur Chadhe Meva
Ladduan Ka Bhog Lage, Sant Kare Seva
Jai Ganesh, Jai Ganesh, Jai Ganesh Deva
Mata Jaaki Parvati Pita Mahadeva
Andhan Ko Aankh Det, Kodhin Ko Kaaya
Baanjhan Ko Putra Det, Nirdhan Ko Maaya
Surya Shaam Sharan Aye, Safalki Je Seva
Mata Jaaki Parvati Pita Mahadeva
Jai Ganesh, Jai Ganesh, Jai Ganesh Deva
Mata jaaki Parvati, Pita Mahadeva

Ganesha Pancharatnam

mudākarātta mōdakaṁ sadā vimuktisādhakaṁ
kalādharāvataṁsakaṁ vilāsilōkarakṣakam |
anāyakaikanāyakaṁ vināśitēbhadaityakaṁ
natāśubhāśunāśakaṁ namāmi taṁ vināyakam || 1 ||
natētarātibhīkaraṁ navōditārkabhāsvaraṁ
namatsurārinirjaraṁ natādhikāpaduddharam |
surēśvaraṁ nidhīśvaraṁ gajēśvaraṁ gaṇēśvaraṁ
mahēśvaraṁ tamāśrayē parātparaṁ nirantaram || 2 ||
samastalōkaśaṅkaraṁ nirastadaityakuñjaraṁ
darētarōdaraṁ varaṁ varēbhavaktramakṣaram |
kr̥pākaraṁ kṣamākaraṁ mudākaraṁ yaśaskaraṁ
manaskaraṁ namaskr̥tāṁ namaskarōmi bhāsvaram || 3 ||
akiñcanārtimārjanaṁ cirantanōktibhājanaṁ
purāripūrvanandanaṁ surārigarvacarvaṇam |
prapañcanāśabhīṣaṇaṁ dhanañjayādibhūṣaṇaṁ
kapōladānavāraṇaṁ bhajē purāṇavāraṇam || 4 ||
nitāntakāntadantakāntimantakāntakātmajaṁ
acintyarūpamantahīnamantarāyakr̥ntanam |
hr̥dantarē nirantaraṁ vasantamēva yōgināṁ
tamēkadantamēva taṁ vicintayāmi santatam || 5 ||
mahāgaṇēśa pañcaratna mādarēṇa yō:’nvahaṁ
prajalpati prabhātakē hr̥di smarangaṇēśvaram |
arōgatāmadōṣatāṁ susāhitīṁ suputratāṁ
samāhitāyuraṣṭabhūtimabhyupaiti sō:’cirāt || 6 ||