dohā śrī guru charaṇa saroja raja nijamana mukura sudhāri | varaṇau raghuvara vimalayaśa jo dāyaka phalachāri || buddhihīna tanujānikai sumirau pavana kumāra | bala buddhi vidyā dehu mohi harahu kaleśa vikār ||
dhyānam gośhpadīkṛta vārāśiṃ maśakīkṛta rākśhasam | rāmāyaṇa mahāmālā ratnaṃ vande anilātmajam || yatra yatra raghunātha kīrtanaṃ tatra tatra kṛtamastakāñjalim | bhāśhpavāri paripūrṇa lochanaṃ mārutiṃ namata rākśhasāntakam ||
chaupāī jaya hanumāna GYāna guṇa sāgara | jaya kapīśa tihu loka ujāgara || 1 ||
rāmadūta atulita baladhāmā | añjani putra pavanasuta nāmā || 2 ||
mahāvīra vikrama bajaraṅgī | kumati nivāra sumati ke saṅgī ||3 ||
kañchana varaṇa virāja suveśā | kānana kuṇḍala kuñchita keśā || 4 ||
hāthavajra au dhvajā virājai | kānthe mūñja janevū sājai || 5||
śaṅkara suvana kesarī nandana | teja pratāpa mahājaga vandana || 6 ||
vidyāvāna guṇī ati chātura | rāma kāja karive ko ātura || 7 ||
prabhu charitra sunive ko rasiyā | rāmalakhana sītā mana basiyā || 8||
sūkśhma rūpadhari siyahi dikhāvā | vikaṭa rūpadhari laṅka jarāvā || 9 ||
bhīma rūpadhari asura saṃhāre | rāmachandra ke kāja saṃvāre || 10 ||
lāya sañjīvana lakhana jiyāye | śrī raghuvīra haraśhi uralāye || 11 ||
raghupati kīnhī bahuta baḍāyī | tuma mama priya bharatahi sama bhāyī || 12 ||
sahasa vadana tumharo yaśagāvai | asa kahi śrīpati kaṇṭha lagāvai || 13 ||
sanakādika brahmādi munīśā | nārada śārada sahita ahīśā || 14 ||
yama kubera digapāla jahāṃ te | kavi kovida kahi sake kahāṃ te || 15 ||
tuma upakāra sugrīvahi kīnhā | rāma milāya rājapada dīnhā || 16 || tumharo mantra vibhīśhaṇa mānā | laṅkeśvara bhaye saba jaga jānā || 17 ||
yuga sahasra yojana para bhānū | līlyo tāhi madhura phala jānū || 18 ||
prabhu mudrikā meli mukha māhī | jaladhi lāṅghi gaye acharaja nāhī || 19 ||
durgama kāja jagata ke jete | sugama anugraha tumhare tete || 20 ||
rāma duāre tuma rakhavāre | hota na āGYā binu paisāre || 21 ||
saba sukha lahai tumhārī śaraṇā | tuma rakśhaka kāhū ko ḍara nā || 22 ||
āpana teja tumhāro āpai | tīnoṃ loka hāṅka te kāmpai || 23 ||
bhūta piśācha nikaṭa nahi āvai | mahavīra jaba nāma sunāvai || 24 ||
nāsai roga harai saba pīrā | japata nirantara hanumata vīrā || 25 ||
saṅkaṭa seṃ hanumāna Chuḍāvai | mana krama vachana dhyāna jo lāvai || 26 ||
saba para rāma tapasvī rājā | tinake kāja sakala tuma sājā || 27 ||
aura manoradha jo koyi lāvai | tāsu amita jīvana phala pāvai || 28 ||
chāro yuga paritāpa tumhārā | hai parasiddha jagata ujiyārā || 29 ||
sādhu santa ke tuma rakhavāre | asura nikandana rāma dulāre || 30 ||
aśhṭhasiddhi nava nidhi ke dātā | asa vara dīnha jānakī mātā || 31 ||
rāma rasāyana tumhāre pāsā | sāda raho raghupati ke dāsā || 32 ||
tumhare bhajana rāmako pāvai | janma janma ke dukha bisarāvai || 33 ||
anta kāla raghuvara purajāyī | jahāṃ janma haribhakta kahāyī || 34 ||
aura devatā chitta na dharayī | hanumata seyi sarva sukha karayī || 35 ||
saṅkaṭa kaṭai miṭai saba pīrā | jo sumirai hanumata bala vīrā || 36 ||
jai jai jai hanumāna gosāyī | kṛpā karo gurudeva kī nāyī || 37 ||
jo śata vāra pāṭha kara koyī | Chūṭahi bandi mahā sukha hoyī || 38 ||
jo yaha paḍai hanumāna chālīsā | hoya siddhi sākhī gaurīśā || 39 ||
tulasīdāsa sadā hari cherā | kījai nātha hṛdaya maha ḍerā || 40 ||
dohā pavana tanaya saṅkaṭa haraṇa - maṅgaḻa mūrati rūp | rāma lakhana sītā sahita - hṛdaya basahu surabhūp || siyāvara rāmachandrakī jaya | pavanasuta hanumānakī jaya |
|