You are using an outdated browser. For a faster, safer browsing experience, upgrade for free today.

Loading...



Shri Hanuman Chalisa


Devanagari (Hindi / Sanskrit)  ||  English

dohā
śrī guru charaṇa saroja raja nijamana mukura sudhāri |
varaṇau raghuvara vimalayaśa jo dāyaka phalachāri ||
buddhihīna tanujānikai sumirau pavana kumāra |
bala buddhi vidyā dehu mohi harahu kaleśa vikār ||

dhyānam
gośhpadīkṛta vārāśiṃ maśakīkṛta rākśhasam |
rāmāyaṇa mahāmālā ratnaṃ vande anilātmajam ||
yatra yatra raghunātha kīrtanaṃ tatra tatra kṛtamastakāñjalim |
bhāśhpavāri paripūrṇa lochanaṃ mārutiṃ namata rākśhasāntakam ||

chaupāī
jaya hanumāna GYāna guṇa sāgara |
jaya kapīśa tihu loka ujāgara || 1 ||

rāmadūta atulita baladhāmā |
añjani putra pavanasuta nāmā || 2 ||

mahāvīra vikrama bajaraṅgī |
kumati nivāra sumati ke saṅgī ||3 ||

kañchana varaṇa virāja suveśā |
kānana kuṇḍala kuñchita keśā || 4 ||

hāthavajra au dhvajā virājai |
kānthe mūñja janevū sājai || 5||

śaṅkara suvana kesarī nandana |
teja pratāpa mahājaga vandana || 6 ||

vidyāvāna guṇī ati chātura |
rāma kāja karive ko ātura || 7 ||

prabhu charitra sunive ko rasiyā |
rāmalakhana sītā mana basiyā || 8||

sūkśhma rūpadhari siyahi dikhāvā |
vikaṭa rūpadhari laṅka jarāvā || 9 ||

bhīma rūpadhari asura saṃhāre |
rāmachandra ke kāja saṃvāre || 10 ||

lāya sañjīvana lakhana jiyāye |
śrī raghuvīra haraśhi uralāye || 11 ||

raghupati kīnhī bahuta baḍāyī |
tuma mama priya bharatahi sama bhāyī || 12 ||

sahasa vadana tumharo yaśagāvai |
asa kahi śrīpati kaṇṭha lagāvai || 13 ||

sanakādika brahmādi munīśā |
nārada śārada sahita ahīśā || 14 ||

yama kubera digapāla jahāṃ te |
kavi kovida kahi sake kahāṃ te || 15 ||

tuma upakāra sugrīvahi kīnhā |
rāma milāya rājapada dīnhā || 16 ||

tumharo mantra vibhīśhaṇa mānā |
laṅkeśvara bhaye saba jaga jānā || 17 ||

yuga sahasra yojana para bhānū |
līlyo tāhi madhura phala jānū || 18 ||

prabhu mudrikā meli mukha māhī |
jaladhi lāṅghi gaye acharaja nāhī || 19 ||

durgama kāja jagata ke jete |
sugama anugraha tumhare tete || 20 ||

rāma duāre tuma rakhavāre |
hota na āGYā binu paisāre || 21 ||

saba sukha lahai tumhārī śaraṇā |
tuma rakśhaka kāhū ko ḍara nā || 22 ||

āpana teja tumhāro āpai |
tīnoṃ loka hāṅka te kāmpai || 23 ||

bhūta piśācha nikaṭa nahi āvai |
mahavīra jaba nāma sunāvai || 24 ||

nāsai roga harai saba pīrā |
japata nirantara hanumata vīrā || 25 ||

saṅkaṭa seṃ hanumāna Chuḍāvai |
mana krama vachana dhyāna jo lāvai || 26 ||

saba para rāma tapasvī rājā |
tinake kāja sakala tuma sājā || 27 ||

aura manoradha jo koyi lāvai |
tāsu amita jīvana phala pāvai || 28 ||

chāro yuga paritāpa tumhārā |
hai parasiddha jagata ujiyārā || 29 ||

sādhu santa ke tuma rakhavāre |
asura nikandana rāma dulāre || 30 ||

aśhṭhasiddhi nava nidhi ke dātā |
asa vara dīnha jānakī mātā || 31 ||

rāma rasāyana tumhāre pāsā |
sāda raho raghupati ke dāsā || 32 ||

tumhare bhajana rāmako pāvai |
janma janma ke dukha bisarāvai || 33 ||

anta kāla raghuvara purajāyī |
jahāṃ janma haribhakta kahāyī || 34 ||

aura devatā chitta na dharayī |
hanumata seyi sarva sukha karayī || 35 ||

saṅkaṭa kaṭai miṭai saba pīrā |
jo sumirai hanumata bala vīrā || 36 ||

jai jai jai hanumāna gosāyī |
kṛpā karo gurudeva kī nāyī || 37 ||

jo śata vāra pāṭha kara koyī |
Chūṭahi bandi mahā sukha hoyī || 38 ||

jo yaha paḍai hanumāna chālīsā |
hoya siddhi sākhī gaurīśā || 39 ||

tulasīdāsa sadā hari cherā |
kījai nātha hṛdaya maha ḍerā || 40 ||

dohā
pavana tanaya saṅkaṭa haraṇa - maṅgaḻa mūrati rūp |
rāma lakhana sītā sahita - hṛdaya basahu surabhūp ||
siyāvara rāmachandrakī jaya | pavanasuta hanumānakī jaya |