You are using an outdated browser. For a faster, safer browsing experience, upgrade for free today.

Loading...



श्री ललिता सहस्रनाम (Shri Lalita Sahasranama)


Devanagari (Hindi / Sanskrit)  ||  English

oṃ ||

asya śrī lalitā divya sahasranāma stotra mahāmantrasya, vaśinyādi vāgdevatā ṛśhayaḥ, anuśhṭup Chandaḥ, śrī lalitā parābhaṭṭārikā mahā tripura sundarī devatā, aiṃ bījaṃ, klīṃ śaktiḥ, sauḥ kīlakaṃ, mama dharmārtha kāma mokśha chaturvidha phalapuruśhārtha siddhyarthe lalitā tripurasundarī parābhaṭṭārikā sahasra nāma jape viniyogaḥ

karanyāsaḥ
aiṃ aṅguśhṭābhyāṃ namaḥ, klīṃ tarjanībhyāṃ namaḥ, sauḥ madhyamābhyāṃ namaḥ, sauḥ anāmikābhyāṃ namaḥ, klīṃ kaniśhṭhikābhyāṃ namaḥ, aiṃ karatala karapṛśhṭhābhyāṃ namaḥ

aṅganyāsaḥ
aiṃ hṛdayāya namaḥ, klīṃ śirase svāhā, sauḥ śikhāyai vaśhaṭ, sauḥ kavachāya huṃ, klīṃ netratrayāya vauśhaṭ, aiṃ astrāyaphaṭ, bhūrbhuvassuvaromiti digbandhaḥ

dhyānaṃ
aruṇāṃ karuṇā taraṅgitākśhīṃ dhṛtapāśāṅkuśa puśhpabāṇachāpām |
aṇimādibhi rāvṛtāṃ mayūkhaiḥ ahamityeva vibhāvaye bhavānīm || 1 ||

dhyāyet padmāsanasthāṃ vikasitavadanāṃ padma patrāyatākśhīṃ
hemābhāṃ pītavastrāṃ karakalita lasamaddhemapadmāṃ varāṅgīm |
sarvālaṅkārayuktāṃ sakalamabhayadāṃ bhaktanamrāṃ bhavānīṃ
śrī vidyāṃ śāntamūrtiṃ sakala surasutāṃ sarvasampat-pradātrīm || 2 ||

sakuṅkuma vilepanā maḻikachumbi kastūrikāṃ
samanda hasitekśhaṇāṃ saśarachāpa pāśāṅkuśām |
aśeśha janamohinī maruṇamālya bhūśhojjvalāṃ
japākusuma bhāsurāṃ japavidhau smare dambikām || 3 ||

sindhūrāruṇa vigrahāṃ triṇayanāṃ māṇikya mauḻisphura-
ttārānāyaka śekharāṃ smitamukhī māpīna vakśhoruhām |
pāṇibhyā malipūrṇa ratna chaśhakaṃ raktotpalaṃ bibhratīṃ
saumyāṃ ratnaghaṭastha rakta charaṇāṃ dhyāyetparāmambikām || 4 ||

lamityādi pañchapūjāṃ vibhāvayet

laṃ pṛthivī tattvātmikāyai śrī lalitādevyai gandhaṃ parikalpayāmi
haṃ ākāśa tattvātmikāyai śrī lalitādevyai puśhpaṃ parikalpayāmi
yaṃ vāyu tattvātmikāyai śrī lalitādevyai dhūpaṃ parikalpayāmi
raṃ vahni tattvātmikāyai śrī lalitādevyai dīpaṃ parikalpayāmi
vaṃ amṛta tattvātmikāyai śrī lalitādevyai amṛta naivedyaṃ parikalpayāmi
saṃ sarva tattvātmikāyai śrī lalitādevyai tāmbūlādi sarvopachārān parikalpayāmi

gururbrahma gururviśhṇuḥ gururdevo maheśvaraḥ |
gurussākśhāt parabrahma tasmai śrī gurave namaḥ ||

hariḥ oṃ

śrī mātā, śrī mahārāGYī, śrīmat-siṃhāsaneśvarī |
chidagni kuṇḍasambhūtā, devakāryasamudyatā || 1 ||

udyadbhānu sahasrābhā, chaturbāhu samanvitā |
rāgasvarūpa pāśāḍhyā, krodhākārāṅkuśojjvalā || 2 ||

manorūpekśhukodaṇḍā, pañchatanmātra sāyakā |
nijāruṇa prabhāpūra majjad-brahmāṇḍamaṇḍalā || 3 ||

champakāśoka punnāga saugandhika lasatkachā
kuruvinda maṇiśreṇī kanatkoṭīra maṇḍitā || 4 ||

aśhṭamī chandra vibhrāja daḻikasthala śobhitā |
mukhachandra kaḻaṅkābha mṛganābhi viśeśhakā || 5 ||

vadanasmara māṅgalya gṛhatoraṇa chillikā |
vaktralakśhmī parīvāha chalanmīnābha lochanā || 6 ||

navachampaka puśhpābha nāsādaṇḍa virājitā |
tārākānti tiraskāri nāsābharaṇa bhāsurā || 7 ||

kadamba mañjarīklupta karṇapūra manoharā |
tāṭaṅka yugaḻībhūta tapanoḍupa maṇḍalā || 8 ||

padmarāga śilādarśa paribhāvi kapolabhūḥ |
navavidruma bimbaśrīḥ nyakkāri radanachChadā || 9 ||

śuddha vidyāṅkurākāra dvijapaṅkti dvayojjvalā |
karpūravīṭi kāmoda samākarśhaddigantarā || 10 ||

nijasallāpa mādhurya vinirbhatsita kachChapī |
mandasmita prabhāpūra majjat-kāmeśa mānasā || 11 ||

anākalita sādṛśya chubuka śrī virājitā |
kāmeśabaddha māṅgalya sūtraśobhita kantharā || 12 ||

kanakāṅgada keyūra kamanīya bhujānvitā |
ratnagraiveya chintāka lolamuktā phalānvitā || 13 ||

kāmeśvara premaratna maṇi pratipaṇastanī|
nābhyālavāla romāḻi latāphala kuchadvayī || 14 ||

lakśhyaromalatā dhāratā samunneya madhyamā |
stanabhāra daḻan-madhya paṭṭabandha vaḻitrayā || 15 ||

aruṇāruṇa kausumbha vastra bhāsvat-kaṭītaṭī |
ratnakiṅkiṇi kāramya raśanādāma bhūśhitā || 16 ||

kāmeśa GYāta saubhāgya mārdavoru dvayānvitā |
māṇikya makuṭākāra jānudvaya virājitā || 17 ||

indragopa parikśhipta smara tūṇābha jaṅghikā |
gūḍhagulbhā kūrmapṛśhṭha jayiśhṇu prapadānvitā || 18 ||

nakhadīdhiti sañChanna namajjana tamoguṇā |
padadvaya prabhājāla parākṛta saroruhā || 19 ||

śiñjāna maṇimañjīra maṇḍita śrī padāmbujā |
marāḻī mandagamanā, mahālāvaṇya śevadhiḥ || 20 ||

sarvāruṇā'navadyāṅgī sarvābharaṇa bhūśhitā |
śivakāmeśvarāṅkasthā, śivā, svādhīna vallabhā || 21 ||

sumeru madhyaśṛṅgasthā, śrīmannagara nāyikā |
chintāmaṇi gṛhāntasthā, pañchabrahmāsanasthitā || 22 ||

mahāpadmāṭavī saṃsthā, kadamba vanavāsinī |
sudhāsāgara madhyasthā, kāmākśhī kāmadāyinī || 23 ||

devarśhi gaṇasaṅghāta stūyamānātma vaibhavā |
bhaṇḍāsura vadhodyukta śaktisenā samanvitā || 24 ||

sampatkarī samārūḍha sindhura vrajasevitā |
aśvārūḍhādhiśhṭhitāśva koṭikoṭi bhirāvṛtā || 25 ||

chakrarāja rathārūḍha sarvāyudha pariśhkṛtā |
geyachakra rathārūḍha mantriṇī parisevitā || 26 ||

kirichakra rathārūḍha daṇḍanāthā puraskṛtā |
jvālāmālini kākśhipta vahniprākāra madhyagā || 27 ||

bhaṇḍasainya vadhodyukta śakti vikramaharśhitā |
nityā parākramāṭopa nirīkśhaṇa samutsukā || 28 ||

bhaṇḍaputra vadhodyukta bālāvikrama nanditā |
mantriṇyambā virachita viśhaṅga vadhatośhitā || 29 ||

viśukra prāṇaharaṇa vārāhī vīryananditā |
kāmeśvara mukhāloka kalpita śrī gaṇeśvarā || 30 ||

mahāgaṇeśa nirbhinna vighnayantra praharśhitā |
bhaṇḍāsurendra nirmukta śastra pratyastra varśhiṇī || 31 ||

karāṅguḻi nakhotpanna nārāyaṇa daśākṛtiḥ |
mahāpāśupatāstrāgni nirdagdhāsura sainikā || 32 ||

kāmeśvarāstra nirdagdha sabhaṇḍāsura śūnyakā |
brahmopendra mahendrādi devasaṃstuta vaibhavā || 33 ||

haranetrāgni sandagdha kāma sañjīvanauśhadhiḥ |
śrīmadvāgbhava kūṭaika svarūpa mukhapaṅkajā || 34 ||

kaṇṭhādhaḥ kaṭiparyanta madhyakūṭa svarūpiṇī |
śaktikūṭaika tāpanna kaṭyathobhāga dhāriṇī || 35 ||

mūlamantrātmikā, mūlakūṭa traya kaḻebarā |
kuḻāmṛtaika rasikā, kuḻasaṅketa pālinī || 36 ||

kuḻāṅganā, kuḻāntaḥsthā, kauḻinī, kuḻayoginī |
akuḻā, samayāntaḥsthā, samayāchāra tatparā || 37 ||

mūlādhāraika nilayā, brahmagranthi vibhedinī |
maṇipūrānta ruditā, viśhṇugranthi vibhedinī || 38 ||

āGYā chakrāntarāḻasthā, rudragranthi vibhedinī |
sahasrārāmbujā rūḍhā, sudhāsārābhi varśhiṇī || 39 ||

taṭillatā samaruchiḥ, śhaṭ-chakropari saṃsthitā |
mahāśaktiḥ, kuṇḍalinī, bisatantu tanīyasī || 40 ||

bhavānī, bhāvanāgamyā, bhavāraṇya kuṭhārikā |
bhadrapriyā, bhadramūrti, rbhaktasaubhāgya dāyinī || 41 ||

bhaktipriyā, bhaktigamyā, bhaktivaśyā, bhayāpahā |
śāmbhavī, śāradārādhyā, śarvāṇī, śarmadāyinī || 42 ||

śāṅkarī, śrīkarī, sādhvī, śarachchandranibhānanā |
śātodarī, śāntimatī, nirādhārā, nirañjanā || 43 ||

nirlepā, nirmalā, nityā, nirākārā, nirākulā |
nirguṇā, niśhkaḻā, śāntā, niśhkāmā, nirupaplavā || 44 ||

nityamuktā, nirvikārā, niśhprapañchā, nirāśrayā |
nityaśuddhā, nityabuddhā, niravadyā, nirantarā || 45 ||

niśhkāraṇā, niśhkaḻaṅkā, nirupādhi, rnirīśvarā |
nīrāgā, rāgamathanī, nirmadā, madanāśinī || 46 ||

niśchintā, nirahaṅkārā, nirmohā, mohanāśinī |
nirmamā, mamatāhantrī, niśhpāpā, pāpanāśinī || 47 ||

niśhkrodhā, krodhaśamanī, nirlobhā, lobhanāśinī |
niḥsaṃśayā, saṃśayaghnī, nirbhavā, bhavanāśinī || 48 ||

nirvikalpā, nirābādhā, nirbhedā, bhedanāśinī |
nirnāśā, mṛtyumathanī, niśhkriyā, niśhparigrahā || 49 ||

nistulā, nīlachikurā, nirapāyā, niratyayā |
durlabhā, durgamā, durgā, duḥkhahantrī, sukhapradā || 50 ||

duśhṭadūrā, durāchāra śamanī, dośhavarjitā |
sarvaGYā, sāndrakaruṇā, samānādhikavarjitā || 51 ||

sarvaśaktimayī, sarvamaṅgaḻā, sadgatipradā |
sarveśvarī, sarvamayī, sarvamantra svarūpiṇī || 52 ||

sarvayantrātmikā, sarvatantrarūpā, manonmanī |
māheśvarī, mahādevī, mahālakśhmī, rmṛḍapriyā || 53 ||

mahārūpā, mahāpūjyā, mahāpātaka nāśinī |
mahāmāyā, mahāsattvā, mahāśakti rmahāratiḥ || 54 ||

mahābhogā, mahaiśvaryā, mahāvīryā, mahābalā |
mahābuddhi, rmahāsiddhi, rmahāyogeśvareśvarī || 55 ||

mahātantrā, mahāmantrā, mahāyantrā, mahāsanā |
mahāyāga kramārādhyā, mahābhairava pūjitā || 56 ||

maheśvara mahākalpa mahātāṇḍava sākśhiṇī |
mahākāmeśa mahiśhī, mahātripura sundarī || 57 ||

chatuḥśhaśhṭyupachārāḍhyā, chatuśhśhaśhṭi kaḻāmayī |
mahā chatuśhśhaśhṭi koṭi yoginī gaṇasevitā || 58 ||

manuvidyā, chandravidyā, chandramaṇḍalamadhyagā |
chārurūpā, chāruhāsā, chāruchandra kaḻādharā || 59 ||

charāchara jagannāthā, chakrarāja niketanā |
pārvatī, padmanayanā, padmarāga samaprabhā || 60 ||

pañchapretāsanāsīnā, pañchabrahma svarūpiṇī |
chinmayī, paramānandā, viGYāna ghanarūpiṇī || 61 ||

dhyānadhyātṛ dhyeyarūpā, dharmādharma vivarjitā |
viśvarūpā, jāgariṇī, svapantī, taijasātmikā || 62 ||

suptā, prāGYātmikā, turyā, sarvāvasthā vivarjitā |
sṛśhṭikartrī, brahmarūpā, goptrī, govindarūpiṇī || 63 ||

saṃhāriṇī, rudrarūpā, tirodhānakarīśvarī |
sadāśivānugrahadā, pañchakṛtya parāyaṇā || 64 ||

bhānumaṇḍala madhyasthā, bhairavī, bhagamālinī |
padmāsanā, bhagavatī, padmanābha sahodarī || 65 ||

unmeśha nimiśhotpanna vipanna bhuvanāvaḻiḥ |
sahasraśīrśhavadanā, sahasrākśhī, sahasrapāt || 66 ||

ābrahma kīṭajananī, varṇāśrama vidhāyinī |
nijāGYārūpanigamā, puṇyāpuṇya phalapradā || 67 ||

śruti sīmanta sindhūrīkṛta pādābjadhūḻikā |
sakalāgama sandoha śuktisampuṭa mauktikā || 68 ||

puruśhārthapradā, pūrṇā, bhoginī, bhuvaneśvarī |
ambikā,'nādi nidhanā, haribrahmendra sevitā || 69 ||

nārāyaṇī, nādarūpā, nāmarūpa vivarjitā |
hrīṅkārī, hrīmatī, hṛdyā, heyopādeya varjitā || 70 ||

rājarājārchitā, rāGYī, ramyā, rājīvalochanā |
rañjanī, ramaṇī, rasyā, raṇatkiṅkiṇi mekhalā || 71 ||

ramā, rākenduvadanā, ratirūpā, ratipriyā |
rakśhākarī, rākśhasaghnī, rāmā, ramaṇalampaṭā || 72 ||

kāmyā, kāmakaḻārūpā, kadamba kusumapriyā |
kalyāṇī, jagatīkandā, karuṇārasa sāgarā || 73 ||

kaḻāvatī, kaḻālāpā, kāntā, kādambarīpriyā |
varadā, vāmanayanā, vāruṇīmadavihvalā || 74 ||

viśvādhikā, vedavedyā, vindhyāchala nivāsinī |
vidhātrī, vedajananī, viśhṇumāyā, vilāsinī || 75 ||

kśhetrasvarūpā, kśhetreśī, kśhetra kśhetraGYa pālinī |
kśhayavṛddhi vinirmuktā, kśhetrapāla samarchitā || 76 ||

vijayā, vimalā, vandyā, vandāru janavatsalā |
vāgvādinī, vāmakeśī, vahnimaṇḍala vāsinī || 77 ||

bhaktimat-kalpalatikā, paśupāśa vimochanī |
saṃhṛtāśeśha pāśhaṇḍā, sadāchāra pravartikā || 78 ||

tāpatrayāgni santapta samāhlādana chandrikā |
taruṇī, tāpasārādhyā, tanumadhyā, tamoapahā || 79 ||

chiti, statpadalakśhyārthā, chideka rasarūpiṇī |
svātmānandalavībhūta brahmādyānanda santatiḥ || 80 ||

parā, pratyakchitī rūpā, paśyantī, paradevatā |
madhyamā, vaikharīrūpā, bhaktamānasa haṃsikā || 81 ||

kāmeśvara prāṇanāḍī, kṛtaGYā, kāmapūjitā |
śṛṅgāra rasasampūrṇā, jayā, jālandharasthitā || 82 ||

oḍyāṇa pīṭhanilayā, bindumaṇḍala vāsinī |
rahoyāga kramārādhyā, rahastarpaṇa tarpitā || 83 ||

sadyaḥ prasādinī, viśvasākśhiṇī, sākśhivarjitā |
śhaḍaṅgadevatā yuktā, śhāḍguṇya paripūritā || 84 ||

nityaklinnā, nirupamā, nirvāṇa sukhadāyinī |
nityā, śhoḍaśikārūpā, śrīkaṇṭhārdha śarīriṇī || 85 ||

prabhāvatī, prabhārūpā, prasiddhā, parameśvarī |
mūlaprakṛti ravyaktā, vyaktā'vyakta svarūpiṇī || 86 ||

vyāpinī, vividhākārā, vidyā'vidyā svarūpiṇī |
mahākāmeśa nayanā, kumudāhlāda kaumudī || 87 ||

bhaktahārda tamobheda bhānumad-bhānusantatiḥ |
śivadūtī, śivārādhyā, śivamūrti, śśivaṅkarī || 88 ||

śivapriyā, śivaparā, śiśhṭeśhṭā, śiśhṭapūjitā |
aprameyā, svaprakāśā, manovāchāma gocharā || 89 ||

chichChakti, śchetanārūpā, jaḍaśakti, rjaḍātmikā |
gāyatrī, vyāhṛti, ssandhyā, dvijabṛnda niśhevitā || 90 ||

tattvāsanā, tattvamayī, pañchakośāntarasthitā |
nissīmamahimā, nityayauvanā, madaśālinī || 91 ||

madaghūrṇita raktākśhī, madapāṭala gaṇḍabhūḥ |
chandana dravadigdhāṅgī, chāmpeya kusuma priyā || 92 ||

kuśalā, komalākārā, kurukullā, kuleśvarī |
kuḻakuṇḍālayā, kauḻa mārgatatpara sevitā || 93 ||

kumāra gaṇanāthāmbā, tuśhṭiḥ, puśhṭi, rmati, rdhṛtiḥ |
śāntiḥ, svastimatī, kānti, rnandinī, vighnanāśinī || 94 ||

tejovatī, trinayanā, lolākśhī kāmarūpiṇī |
mālinī, haṃsinī, mātā, malayāchala vāsinī || 95 ||

sumukhī, naḻinī, subhrūḥ, śobhanā, suranāyikā |
kālakaṇṭhī, kāntimatī, kśhobhiṇī, sūkśhmarūpiṇī || 96 ||

vajreśvarī, vāmadevī, vayoavasthā vivarjitā |
siddheśvarī, siddhavidyā, siddhamātā, yaśasvinī || 97 ||

viśuddhi chakranilayā,''raktavarṇā, trilochanā |
khaṭvāṅgādi praharaṇā, vadanaika samanvitā || 98 ||

pāyasānnapriyā, tvaksthā, paśuloka bhayaṅkarī |
amṛtādi mahāśakti saṃvṛtā, ḍākinīśvarī || 99 ||

anāhatābja nilayā, śyāmābhā, vadanadvayā |
daṃśhṭrojjvalā,'kśhamālādhidharā, rudhira saṃsthitā || 100 ||

kāḻarātryādi śaktyoghavṛtā, snigdhaudanapriyā |
mahāvīrendra varadā, rākiṇyambā svarūpiṇī || 101 ||

maṇipūrābja nilayā, vadanatraya saṃyutā |
vajrādhikāyudhopetā, ḍāmaryādibhi rāvṛtā || 102 ||

raktavarṇā, māṃsaniśhṭhā, guḍānna prītamānasā |
samasta bhaktasukhadā, lākinyambā svarūpiṇī || 103 ||

svādhiśhṭhānāmbu jagatā, chaturvaktra manoharā |
śūlādyāyudha sampannā, pītavarṇā,'tigarvitā || 104 ||

medoniśhṭhā, madhuprītā, bandinyādi samanvitā |
dadhyannāsakta hṛdayā, ḍākinī rūpadhāriṇī || 105 ||

mūlā dhārāmbujārūḍhā, pañchavaktrā,'sthisaṃsthitā |
aṅkuśādi praharaṇā, varadādi niśhevitā || 106 ||

mudgaudanāsakta chittā, sākinyambāsvarūpiṇī |
āGYā chakrābjanilayā, śuklavarṇā, śhaḍānanā || 107 ||

majjāsaṃsthā, haṃsavatī mukhyaśakti samanvitā |
haridrānnaika rasikā, hākinī rūpadhāriṇī || 108 ||

sahasradaḻa padmasthā, sarvavarṇopa śobhitā |
sarvāyudhadharā, śukla saṃsthitā, sarvatomukhī || 109 ||

sarvaudana prītachittā, yākinyambā svarūpiṇī |
svāhā, svadhā,'mati, rmedhā, śrutiḥ, smṛti, ranuttamā || 110 ||

puṇyakīrtiḥ, puṇyalabhyā, puṇyaśravaṇa kīrtanā |
pulomajārchitā, bandhamochanī, bandhurālakā || 111 ||

vimarśarūpiṇī, vidyā, viyadādi jagatprasūḥ |
sarvavyādhi praśamanī, sarvamṛtyu nivāriṇī || 112 ||

agragaṇyā,'chintyarūpā, kalikalmaśha nāśinī |
kātyāyinī, kālahantrī, kamalākśha niśhevitā || 113 ||

tāmbūla pūrita mukhī, dāḍimī kusumaprabhā |
mṛgākśhī, mohinī, mukhyā, mṛḍānī, mitrarūpiṇī || 114 ||

nityatṛptā, bhaktanidhi, rniyantrī, nikhileśvarī |
maitryādi vāsanālabhyā, mahāpraḻaya sākśhiṇī || 115 ||

parāśaktiḥ, parāniśhṭhā, praGYāna ghanarūpiṇī |
mādhvīpānālasā, mattā, mātṛkā varṇa rūpiṇī || 116 ||

mahākailāsa nilayā, mṛṇāla mṛdudorlatā |
mahanīyā, dayāmūrtī, rmahāsāmrājyaśālinī || 117 ||

ātmavidyā, mahāvidyā, śrīvidyā, kāmasevitā |
śrīśhoḍaśākśharī vidyā, trikūṭā, kāmakoṭikā || 118 ||

kaṭākśhakiṅkarī bhūta kamalā koṭisevitā |
śiraḥsthitā, chandranibhā, phālasthendra dhanuḥprabhā || 119 ||

hṛdayasthā, raviprakhyā, trikoṇāntara dīpikā |
dākśhāyaṇī, daityahantrī, dakśhayaGYa vināśinī || 120 ||

darāndoḻita dīrghākśhī, darahāsojjvalanmukhī |
gurumūrti, rguṇanidhi, rgomātā, guhajanmabhūḥ || 121 ||

deveśī, daṇḍanītisthā, daharākāśa rūpiṇī |
pratipanmukhya rākānta tithimaṇḍala pūjitā || 122 ||

kaḻātmikā, kaḻānāthā, kāvyālāpa vinodinī |
sachāmara ramāvāṇī savyadakśhiṇa sevitā || 123 ||

ādiśakti, rameyā,''tmā, paramā, pāvanākṛtiḥ |
anekakoṭi brahmāṇḍa jananī, divyavigrahā || 124 ||

klīṅkārī, kevalā, guhyā, kaivalya padadāyinī |
tripurā, trijagadvandyā, trimūrti, stridaśeśvarī || 125 ||

tryakśharī, divyagandhāḍhyā, sindhūra tilakāñchitā |
umā, śailendratanayā, gaurī, gandharva sevitā || 126 ||

viśvagarbhā, svarṇagarbhā,'varadā vāgadhīśvarī |
dhyānagamyā,'parichChedyā, GYānadā, GYānavigrahā || 127 ||

sarvavedānta saṃvedyā, satyānanda svarūpiṇī |
lopāmudrārchitā, līlāklupta brahmāṇḍamaṇḍalā || 128 ||

adṛśyā, dṛśyarahitā, viGYātrī, vedyavarjitā |
yoginī, yogadā, yogyā, yogānandā, yugandharā || 129 ||

ichChāśakti GYānaśakti kriyāśakti svarūpiṇī |
sarvādhārā, supratiśhṭhā, sadasad-rūpadhāriṇī || 130 ||

aśhṭamūrti, rajājaitrī, lokayātrā vidhāyinī |
ekākinī, bhūmarūpā, nirdvaitā, dvaitavarjitā || 131 ||

annadā, vasudā, vṛddhā, brahmātmaikya svarūpiṇī |
bṛhatī, brāhmaṇī, brāhmī, brahmānandā, balipriyā || 132 ||

bhāśhārūpā, bṛhatsenā, bhāvābhāva vivarjitā |
sukhārādhyā, śubhakarī, śobhanā sulabhāgatiḥ || 133 ||

rājarājeśvarī, rājyadāyinī, rājyavallabhā |
rājat-kṛpā, rājapīṭha niveśita nijāśritāḥ || 134 ||

rājyalakśhmīḥ, kośanāthā, chaturaṅga baleśvarī |
sāmrājyadāyinī, satyasandhā, sāgaramekhalā || 135 ||

dīkśhitā, daityaśamanī, sarvaloka vaśaṅkarī |
sarvārthadātrī, sāvitrī, sachchidānanda rūpiṇī || 136 ||

deśakālā'parichChinnā, sarvagā, sarvamohinī |
sarasvatī, śāstramayī, guhāmbā, guhyarūpiṇī || 137 ||

sarvopādhi vinirmuktā, sadāśiva pativratā |
sampradāyeśvarī, sādhvī, gurumaṇḍala rūpiṇī || 138 ||

kulottīrṇā, bhagārādhyā, māyā, madhumatī, mahī |
gaṇāmbā, guhyakārādhyā, komalāṅgī, gurupriyā || 139 ||

svatantrā, sarvatantreśī, dakśhiṇāmūrti rūpiṇī |
sanakādi samārādhyā, śivaGYāna pradāyinī || 140 ||

chitkaḻā,'nandakalikā, premarūpā, priyaṅkarī |
nāmapārāyaṇa prītā, nandividyā, naṭeśvarī || 141 ||

mithyā jagadadhiśhṭhānā muktidā, muktirūpiṇī |
lāsyapriyā, layakarī, lajjā, rambhādi vanditā || 142 ||

bhavadāva sudhāvṛśhṭiḥ, pāpāraṇya davānalā |
daurbhāgyatūla vātūlā, jarādhvānta raviprabhā || 143 ||

bhāgyābdhichandrikā, bhaktachittakeki ghanāghanā |
rogaparvata dambhoḻi, rmṛtyudāru kuṭhārikā || 144 ||

maheśvarī, mahākāḻī, mahāgrāsā, mahā'śanā |
aparṇā, chaṇḍikā, chaṇḍamuṇḍā'sura niśhūdinī || 145 ||

kśharākśharātmikā, sarvalokeśī, viśvadhāriṇī |
trivargadātrī, subhagā, tryambakā, triguṇātmikā || 146 ||

svargāpavargadā, śuddhā, japāpuśhpa nibhākṛtiḥ |
ojovatī, dyutidharā, yaGYarūpā, priyavratā || 147 ||

durārādhyā, durādarśhā, pāṭalī kusumapriyā |
mahatī, merunilayā, mandāra kusumapriyā || 148 ||

vīrārādhyā, virāḍrūpā, virajā, viśvatomukhī |
pratyagrūpā, parākāśā, prāṇadā, prāṇarūpiṇī || 149 ||

mārtāṇḍa bhairavārādhyā, mantriṇī nyastarājyadhūḥ |
tripureśī, jayatsenā, nistraiguṇyā, parāparā || 150 ||

satyaGYānā'nandarūpā, sāmarasya parāyaṇā |
kapardinī, kalāmālā, kāmadhuk,kāmarūpiṇī || 151 ||

kaḻānidhiḥ, kāvyakaḻā, rasaGYā, rasaśevadhiḥ |
puśhṭā, purātanā, pūjyā, puśhkarā, puśhkarekśhaṇā || 152 ||

parañjyotiḥ, parandhāma, paramāṇuḥ, parātparā |
pāśahastā, pāśahantrī, paramantra vibhedinī || 153 ||

mūrtā,'mūrtā,'nityatṛptā, muni mānasa haṃsikā |
satyavratā, satyarūpā, sarvāntaryāminī, satī || 154 ||

brahmāṇī, brahmajananī, bahurūpā, budhārchitā |
prasavitrī, prachaṇḍā'GYā, pratiśhṭhā, prakaṭākṛtiḥ || 155 ||

prāṇeśvarī, prāṇadātrī, pañchāśat-pīṭharūpiṇī |
viśṛṅkhalā, viviktasthā, vīramātā, viyatprasūḥ || 156 ||

mukundā, mukti nilayā, mūlavigraha rūpiṇī |
bhāvaGYā, bhavarogaghnī bhavachakra pravartinī || 157 ||

Chandassārā, śāstrasārā, mantrasārā, talodarī |
udārakīrti, ruddāmavaibhavā, varṇarūpiṇī || 158 ||

janmamṛtyu jarātapta jana viśrānti dāyinī |
sarvopaniśha dudghuśhṭā, śāntyatīta kaḻātmikā || 159 ||

gambhīrā, gaganāntaḥsthā, garvitā, gānalolupā |
kalpanārahitā, kāśhṭhā, kāntā, kāntārdha vigrahā || 160 ||

kāryakāraṇa nirmuktā, kāmakeḻi taraṅgitā |
kanat-kanakatāṭaṅkā, līlāvigraha dhāriṇī || 161 ||

ajākśhaya vinirmuktā, mugdhā kśhipraprasādinī |
antarmukha samārādhyā, bahirmukha sudurlabhā || 162 ||

trayī, trivarga nilayā, tristhā, tripuramālinī |
nirāmayā, nirālambā, svātmārāmā, sudhāsṛtiḥ || 163 ||

saṃsārapaṅka nirmagna samuddharaṇa paṇḍitā |
yaGYapriyā, yaGYakartrī, yajamāna svarūpiṇī || 164 ||

dharmādhārā, dhanādhyakśhā, dhanadhānya vivardhinī |
viprapriyā, viprarūpā, viśvabhramaṇa kāriṇī || 165 ||

viśvagrāsā, vidrumābhā, vaiśhṇavī, viśhṇurūpiṇī |
ayoni, ryoninilayā, kūṭasthā, kularūpiṇī || 166 ||

vīragośhṭhīpriyā, vīrā, naiśhkarmyā, nādarūpiṇī |
viGYāna kalanā, kalyā vidagdhā, baindavāsanā || 167 ||

tattvādhikā, tattvamayī, tattvamartha svarūpiṇī |
sāmagānapriyā, saumyā, sadāśiva kuṭumbinī || 168 ||

savyāpasavya mārgasthā, sarvāpadvi nivāriṇī |
svasthā, svabhāvamadhurā, dhīrā, dhīra samarchitā || 169 ||

chaitanyārghya samārādhyā, chaitanya kusumapriyā |
sadoditā, sadātuśhṭā, taruṇāditya pāṭalā || 170 ||

dakśhiṇā, dakśhiṇārādhyā, darasmera mukhāmbujā |
kauḻinī kevalā,'narghyā kaivalya padadāyinī || 171 ||

stotrapriyā, stutimatī, śrutisaṃstuta vaibhavā |
manasvinī, mānavatī, maheśī, maṅgaḻākṛtiḥ || 172 ||

viśvamātā, jagaddhātrī, viśālākśhī, virāgiṇī|
pragalbhā, paramodārā, parāmodā, manomayī || 173 ||

vyomakeśī, vimānasthā, vajriṇī, vāmakeśvarī |
pañchayaGYapriyā, pañchapreta mañchādhiśāyinī || 174 ||

pañchamī, pañchabhūteśī, pañcha saṅkhyopachāriṇī |
śāśvatī, śāśvataiśvaryā, śarmadā, śambhumohinī || 175 ||

dharā, dharasutā, dhanyā, dharmiṇī, dharmavardhinī |
lokātītā, guṇātītā, sarvātītā, śamātmikā || 176 ||

bandhūka kusuma prakhyā, bālā, līlāvinodinī |
sumaṅgaḻī, sukhakarī, suveśhāḍyā, suvāsinī || 177 ||

suvāsinyarchanaprītā, śobhanā, śuddha mānasā |
bindu tarpaṇa santuśhṭā, pūrvajā, tripurāmbikā || 178 ||

daśamudrā samārādhyā, tripurā śrīvaśaṅkarī |
GYānamudrā, GYānagamyā, GYānaGYeya svarūpiṇī || 179 ||

yonimudrā, trikhaṇḍeśī, triguṇāmbā, trikoṇagā |
anaghādbhuta chāritrā, vāñChitārtha pradāyinī || 180 ||

abhyāsāti śayaGYātā, śhaḍadhvātīta rūpiṇī |
avyāja karuṇāmūrti, raGYānadhvānta dīpikā || 181 ||

ābālagopa viditā, sarvānullaṅghya śāsanā |
śrī chakrarājanilayā, śrīmattripura sundarī || 182 ||

śrī śivā, śivaśaktyaikya rūpiṇī, lalitāmbikā |
evaṃ śrīlalitādevyā nāmnāṃ sāhasrakaṃ jaguḥ || 183 ||

|| iti śrī brahmāṇḍapurāṇe, uttarakhaṇḍe, śrī hayagrīvāgastya saṃvāde, śrīlalitārahasyanāma śrī lalitā rahasyanāma sāhasrastotra kathanaṃ nāma dvitīyoadhyāyaḥ ||

sindhūrāruṇa vigrahāṃ triṇayanāṃ māṇikya mauḻisphura-
ttārānāyaka śekharāṃ smitamukhī māpīna vakśhoruhām |
pāṇibhyā malipūrṇa ratna chaśhakaṃ raktotpalaṃ bibhratīṃ
saumyāṃ ratnaghaṭastha rakta charaṇāṃ dhyāyetparāmambikām ||