oṃ asya śrī rāmarakśhā stotramantrasya budhakauśika ṛśhiḥ śrī sītārāma chandrodevatā anuśhṭup Chandaḥ sītā śaktiḥ śrīmān hanumān kīlakaṃ śrīrāmacandra prītyarthe rāmarakśhā stotrajape viniyogaḥ
dhyānam dhyāyedājānubāhuṃ dhṛtaśara dhanuśhaṃ baddha padmāsanasthaṃ pītaṃ vāsovasānaṃ navakamala daḻasparthi netraṃ prasannam vāmāṅkārūḍha sītāmukha kamala milallochanaṃ nīradābhaṃ nānālaṅkāra dīptaṃ dadhatamuru jaṭāmaṇḍalaṃ rāmachandram
stotram charitaṃ raghunāthasya śatakoṭi pravistaram ekaikamakśharaṃ puṃsāṃ mahāpātaka nāśanam
dhyātvā nīlotpala śyāmaṃ rāmaṃ rājīvalochanam jānakī lakśhmaṇopetaṃ jaṭāmukuṭa maṇḍitam
sāsitūṇa dhanurbāṇa pāṇiṃ naktaṃ charāntakam svalīlayā jagatrātu māvirbhūtamajaṃ vibhum
rāmarakśhāṃ paṭhetprāGYaḥ pāpaghnīṃ sarvakāmadām śiro me rāghavaḥ pātuphālaṃ daśarathātmajaḥ
kausalyeyo dṛśaupātu viśvāmitra priyaḥ śṛtī ghrāṇaṃ pātu makhatrātā mukhaṃ saumitrivatsalaḥ
jihvāṃ vidyānidhiḥ pātu kaṇṭhaṃ bharata vanditaḥ skandhau divyāyudhaḥ pātu bhujau bhagneśakārmukaḥ
karau sītāpatiḥ pātu hṛdayaṃ jāmadagnyajit madhyaṃ pātu kharadhvaṃsī nābhiṃ jāmbavadāśrayaḥ
sugrīveśaḥ kaṭīpātu sakthinī hanumat-prabhuḥ ūrū raghūttamaḥ pātu rakśhakula vināśakṛt
jānunī setukṛt pātu jaṅghe daśamukhāntakaḥ pādauvibhīśhaṇa śrīdaḥpātu rāmoakhilaṃ vapuḥ
etāṃ rāmabalopetāṃ rakśhāṃ yaḥ sukṛtī paṭhet sachirāyuḥ sukhī putrī vijayī vinayī bhavet
pātāḻa bhūtala vyoma chāriṇaś-chadma chāriṇaḥ na draśhṭumapi śaktāste rakśhitaṃ rāmanāmabhiḥ
rāmeti rāmabhadreti rāmachandreti vāsmaran naro nalipyate pāpairbhuktiṃ muktiṃ cha vindati
jagajjaitraika mantreṇa rāmanāmnābhi rakśhitam yaḥ kaṇṭhe dhārayettasya karasthāḥ sarva siddhayaḥ
vajrapañjara nāmedaṃ yo rāmakavachaṃ smaret avyāhatāGYaḥ sarvatra labhate jaya maṅgaḻam
ādiśhṭavān yathāsvapne rāma rakśhā mimāṃ haraḥ tathā likhitavān prātaḥ prabuddhau budhakauśikaḥ
ārāmaḥ kalpavṛkśhāṇāṃ virāmaḥ sakalāpadām abhirāma strilokānāṃ rāmaḥ śrīmānsanaḥ prabhuḥ
taruṇau rūpasampannau sukumārau mahābalau puṇḍarīka viśālākśhau chīrakṛśhṇā jināmbarau
phalamūlāsinau dāntau tāpasau brahmachāriṇau putrau daśarathasyaitau bhrātarau rāmalakśhmaṇau
śaraṇyau sarvasatvānāṃ śreśhṭā sarva dhanuśhmatāṃ rakśhaḥkula nihantārau trāyetāṃ no raghūttamau
ātta sajya dhanuśhā viśhuspṛśā vakśhayāśuga niśhaṅga saṅginau rakśhaṇāya mama rāmalakśhaṇāvagrataḥ pathisadaiva gacChatāṃ
sannaddhaḥ kavachī khaḍgī chāpabāṇadharo yuvā gacChan manorathānnaścha rāmaḥ pātu sa lakśhmaṇaḥ
rāmo dāśarathi śśūro lakśhmaṇānucharo balī kākutsaḥ puruśhaḥ pūrṇaḥ kausalyeyo raghūttamaḥ
vedānta vedyo yaGYeśaḥ purāṇa puruśhottamaḥ jānakīvallabhaḥ śrīmānaprameya parākramaḥ
ityetāni japennityaṃ madbhaktaḥ śraddhayānvitaḥ aśvamethādhikaṃ puṇyaṃ samprāpnoti nasaṃśayaḥ
rāmaṃ dūrvādaḻa śyāmaṃ padmākśhaṃ pītāvāsasaṃ stuvanti nābhir-divyair-nate saṃsāriṇo narāḥ
rāmaṃ lakśhmaṇa pūrvajaṃ raghuvaraṃ sītāpatiṃ sundaraṃ kākutsaṃ karuṇārṇavaṃ guṇanidhiṃ viprapriyaṃ dhārmikaṃ
rājendraṃ satyasandhaṃ daśarathatanayaṃ śyāmalaṃ śāntamūrtiṃ vandelokābhirāmaṃ raghukula tilakaṃ rāghavaṃ rāvaṇārim
rāmāya rāmabhadrāya rāmachandrāya vethase raghunāthāya nāthāya sītāyāḥ pataye namaḥ
śrīrāma rāma raghunandana rāma rāma śrīrāma rāma bharatāgraja rāma rāma śrīrāma rāma raṇakarkaśa rāma rāma śrīrāma rāma śaraṇaṃ bhava rāma rāma
śrīrāma chandra charaṇau manasā smarāmi śrīrāma chandra charaṇau vachasā gṛhṇāmi śrīrāma chandra charaṇau śirasā namāmi śrīrāma chandra charaṇau śaraṇaṃ prapadye
mātārāmo mat-pitā rāmachandraḥ svāmī rāmo mat-sakhā rāmachandraḥ sarvasvaṃ me rāmachandro dayāḻuḥ nānyaṃ jāne naiva na jāne
dakśhiṇelakśhmaṇo yasya vāme cha janakātmajā puratomārutir-yasya taṃ vande raghuvandanam
lokābhirāmaṃ raṇaraṅgadhīraṃ rājīvanetraṃ raghuvaṃśanāthaṃ kāruṇyarūpaṃ karuṇākaraṃ taṃ śrīrāmachandraṃ śaraṇyaṃ prapadye
manojavaṃ māruta tulya vegaṃ jitendriyaṃ buddhimatāṃ variśhṭaṃ vātātmajaṃ vānarayūdha mukhyaṃ śrīrāmadūtaṃ śaraṇaṃ prapadye
kūjantaṃ rāmarāmeti madhuraṃ madhurākśharaṃ āruhyakavitā śākhāṃ vande vālmīki kokilam
āpadāmapahartāraṃ dātāraṃ sarvasampadāṃ lokābhirāmaṃ śrīrāmaṃ bhūyobhūyo namāmyahaṃ
bharjanaṃ bhavabījānāmarjanaṃ sukhasampadāṃ tarjanaṃ yamadūtānāṃ rāma rāmeti garjanam
rāmo rājamaṇiḥ sadā vijayate rāmaṃ rameśaṃ bhaje rāmeṇābhihatā niśācharachamū rāmāya tasmai namaḥ rāmānnāsti parāyaṇaṃ parataraṃ rāmasya dāsosmyahaṃ rāme chittalayaḥ sadā bhavatu me bho rāma māmuddhara
śrīrāma rāma rāmeti rame rāme manorame sahasranāma tattulyaṃ rāma nāma varānane
iti śrībudhakauśikamuni virachitaṃ śrīrāma rakśhāstotraṃ sampūrṇaṃ
śrīrāma jayarāma jayajayarāma
|