You are using an outdated browser. For a faster, safer browsing experience, upgrade for free today.

Loading...



Devanagari (Hindi / Sanskrit)  ||  English

Shiva Panchakshara Stotram


Naagendra-Haaraaya Tri-Locanaaya
Bhasma-Angga-Raagaaya Mahe[a-Ii]shvaraaya |
Nityaaya Shuddhaaya Dig-Ambaraaya
Tasmai Na_Kaaraaya Namah Shivaaya ||1||

Mandaakinii-Salila-Candana-Carcitaaya
Nandi-Iishvara-Pramatha-Naatha-Mahe[a-Ii]shvaraaya |
Mandaara-Pusspa-Bahu-Pusspa-Su-Puujitaaya
Tasmai Ma_Kaaraaya Namah Shivaaya ||2||

Shivaaya Gaurii-Vadana-Abja-Vrnda-
Suuryaaya Dakssa-Adhvara-Naashakaaya |
Shrii-Niila-Kanntthaaya Vrssa-Dhvajaaya
Tasmai Shi_Kaaraaya Namah Shivaaya ||3||

Vashissttha-Kumbhodbhava-Gautama-Aarya-
Muuni-Indra-Deva-Aarcita-Shekharaaya |
Candra-Aarka-Vaishvaanara-Locanaaya
Tasmai Va_Kaaraaya Namah Shivaaya ||4||

Yajnya-Svaruupaaya {Yakssa-Svaruupaaya} Jattaa-Dharaaya
Pinaaka-Hastaaya Sanaatanaaya |
Divyaaya Devaaya Dig-Ambaraaya
Tasmai Ya_Kaaraaya Namah Shivaaya ||5||

Pan.caakssaram-Idam Punnyam Yah Patthe-Shiva-Samnidhau |
Shivalokam-Aavaapnoti Shivena Saha Modate ||6||



NIRVANA SHATKAM


śivō'haṃ śivō'haṃ, śivō'haṃ śivō'haṃ, śivō'haṃ śivō'haṃ

manō budhyahaṅkāra chittāni nāhaṃ
na cha śrōtra jihvē na cha ghrāṇanētrē ।
na cha vyōma bhūmir-na tējō na vāyuḥ
chidānanda rūpaḥ śivō'haṃ śivō'ham ॥ 1 ॥

na cha prāṇa sañjñō na vaipañchavāyuḥ
na vā saptadhātur-na vā pañchakōśāḥ ।
navākpāṇi pādau na chōpastha pāyū
chidānanda rūpaḥ śivō'haṃ śivō'ham ॥ 2 ॥

na mē dvēṣarāgau na mē lōbhamōhō
madō naiva mē naiva mātsaryabhāvaḥ ।
na dharmō na chārdhō na kāmō na mōkṣaḥ
chidānanda rūpaḥ śivō'haṃ śivō'ham ॥ 3 ॥

na puṇyaṃ na pāpaṃ na saukhyaṃ na duḥkhaṃ
na mantrō na tīrthaṃ na vēdā na yajñaḥ ।
ahaṃ bhōjanaṃ naiva bhōjyaṃ na bhōktā
chidānanda rūpaḥ śivō'haṃ śivō'ham ॥ 4 ॥

na mṛtyuśaṅkā na mē jāti bhēdaḥ
pitā naiva mē naiva mātā na janmaḥ ।
na bandhur-na mitraṃ gururnaiva śiṣyaḥ
chidānanda rūpaḥ śivō'haṃ śivō'ham ॥ 5 ॥

ahaṃ nirvikalpō nirākāra rūpō
vibhūtvāchcha sarvatra sarvēndriyāṇām ।
na vā bandhanaṃ naivar-mukti na bandhaḥ ।
chidānanda rūpaḥ śivō'haṃ śivō'ham ॥ 6 ॥

śivō'haṃ śivō'haṃ, śivō'haṃ śivō'haṃ, śivō'haṃ śivō'haṃ



LINGASHTAKAM


brahmamurāri surārchita liṅgaṃ
nirmalabhāsita śōbhita liṅgam ।
janmaja duḥkha vināśaka liṅgaṃ
tatpraṇamāmi sadāśiva liṅgam ॥ 1 ॥

dēvamuni pravarārchita liṅgaṃ
kāmadahana karuṇākara liṅgam ।
rāvaṇa darpa vināśana liṅgaṃ
tatpraṇamāmi sadāśiva liṅgam ॥ 2 ॥

sarva sugandha sulēpita liṅgaṃ
buddhi vivardhana kāraṇa liṅgam ।
siddha surāsura vandita liṅgaṃ
tatpraṇamāmi sadāśiva liṅgam ॥ 3 ॥

kanaka mahāmaṇi bhūṣita liṅgaṃ
phaṇipati vēṣṭita śōbhita liṅgam ।
dakṣasuyajña vināśana liṅgaṃ
tatpraṇamāmi sadāśiva liṅgam ॥ 4 ॥

kuṅkuma chandana lēpita liṅgaṃ
paṅkaja hāra suśōbhita liṅgam ।
sañchita pāpa vināśana liṅgaṃ
tatpraṇamāmi sadāśiva liṅgam ॥ 5 ॥

dēvagaṇārchita sēvita liṅgaṃ
bhāvai-rbhaktibhirēva cha liṅgam ।
dinakara kōṭi prabhākara liṅgaṃ
tatpraṇamāmi sadāśiva liṅgam ॥ 6 ॥

aṣṭadaḻōparivēṣṭita liṅgaṃ
sarvasamudbhava kāraṇa liṅgam ।
aṣṭadaridra vināśana liṅgaṃ
tatpraṇamāmi sadāśiva liṅgam ॥ 7 ॥

suraguru suravara pūjita liṅgaṃ
suravana puṣpa sadārchita liṅgam ।
parātparaṃ (paramapadaṃ) paramātmaka liṅgaṃ
tatpraṇamāmi sadāśiva liṅgam ॥ 8 ॥

liṅgāṣṭakamidaṃ puṇyaṃ yaḥ paṭhēśśiva sannidhau ।
śivalōkamavāpnōti śivēna saha mōdatē ॥



बम बम भोला


Bam Bam Bola (7) He Bola
Nataraja (7) He Bola
Narthanasheela (7) He Bola
Gangadhara (7) He Bola
Chandrashekhara (7) He Bola
Ati Rudra MahaRudra (3) Ati Rudra He


नमो नमो जी शंकरा


जय हो जय हो शंकरा
भोलेनाथ शंकरा
आदि देव शंकरा
हे शिवाय शंकरा
तेरे जाप के बिना
भोलेनाथ शंकरा
चले ये साँस किस तरह
हे शिवाय शंकरा

मेरा कर्म तू ही जाने
क्या बुरा है क्या भला
तेरे रास्ते पे मैं तो
आँख मूँद के चला
तेरे नाम की, जोत ने
सारा हर लिया तमस मेरा

नमो नमो जी शंकरा
भोलेनाथ शंकरा
जय त्रिलोकनाथ शम्भू
हे शिवाय शंकरा
नमो नमो जी शंकरा
भोलेनाथ शंकरा
रुद्रदेव हे महेश्वरा

सृष्टि के जनम से भी
पहले तेरा वास था
ये जग रहे या ना रहे
रहेगी तेरी आस्था

क्या समय, क्या प्रलय
दोनों में तेरी महानता
महानता, महानता

सीपियों की ओट में
भोलेनाथ शंकरा
मोतियाँ हो जिस तरह
हे शिवाय शंकरा
मेरे मन में शंकरा
भोलेनाथ शंकरा
तू बसा है उस तरह
हे शिवाय शंकरा

मुझे भरम था जो है मेरा
था कभी नहीं मेरा
अर्थ क्या निरर्थ क्या
जो भी है सभी तेरा
तेरे सामने, है झुका
मेरे सर पे हाथ रख तेरा
नमो नमो जी शंकरा
भोलेनाथ शंकरा
जय त्रिलोकनाथ शम्भू
हे शिवाय शंकरा
नमो नमो जी शंकरा
भोलेनाथ शंकरा
रुद्रदेव हे महेश्वरा

चन्द्रमा ललाट पे
भस्म है भुजाओं में
वस्त्र बाघ छाल का
है खड़ाऊ पाँव में

प्यास क्या, और तुझे
गंगा है तेरी जटाओं में
जटाओं में, जटाओं में

दूसरों के वास्ते
भोलेनाथ शंकरा
तू सदैव ही जिया
हे शिवाय शंकरा
माँगा कुछ कभी नहीं
भोलेनाथ शंकरा
तूने सिर्फ है दिया
हे शिवाय शंकरा

समुद्र मंथन का
था समय जो आ पड़ा
द्वंद दोनों लोक में
विशामृत पे था छिड़ा
अमृत सभी में बाँट के
प्याला विष का तूने खुद पिया

नमो नमो जी शंकरा
भोलेनाथ शंकरा
जय त्रिलोकनाथ शम्भू
हे शिवाय शंकरा
नमो नमो जी शंकरा
भोलेनाथ शंकरा
रुद्रदेव हे महेश्वरा

नमो नमो जी शंकरा
भोलेनाथ शंकरा
जय त्रिलोकनाथ शम्भू
हे शिवाय शंकरा
नमो नमो जी शंकरा
भोलेनाथ शंकरा
रुद्रदेव हे महेश्वरा
रुद्रदेव हे महेश्वरा
रुद्रदेव हे महेश्वरा


ॐ जय शिव ओंकारा


ॐ जय शिव ओंकारा स्वामी हर शिव ओंकारा
ब्रम्हा विष्णु सदाशिव अर्ध्नागी धारा
ॐ जय शिव ओंकारा.

एकानन चतुरानन पंचांनन राजे
हंसासंन, गरुड़ासन, वृषवाहन साजे
ॐ जय शिव ओंकारा

दो भुज चार चतुर्भज दस भुज अतिसोहें
तीनों रुप निरखता त्रिभुवन जन मोहें
ॐ जय शिव ओंकारा…

अक्षमाला, बनमाला, रुण्ड़मालाधारी
चंदन, मृदमग सोहें, भाले शशिधारी
ॐ जय शिव ओंकारा.

श्वेताम्बर,पीताम्बर, बाघाम्बर अंगें
सनकादिक, ब्रम्हादिक, भूतादिक संगें
ॐ जय शिव ओंकारा…

कर के मध्य कमड़ंल चक्र त्रिशूल धरता
जगकर्ता, जगभर्ता, जगसंहारकर्ता
ॐ जय शिव ओंकारा.

ब्रम्हा विष्णु सदाशिव जानत अविवेका
प्रवणाक्षर के मध्यें ये तीनों एका
ॐ जय शिव ओंकारा.

त्रिगुण शिवजी की आरती जो कोई नर गावें
कहत शिवानंद स्वामी मनवांछित फल पावें
ॐ जय शिव ओंकारा.


BILVAASHTAKAM


tridaḻaṃ triguṇākāraṃ trinētraṃ cha triyāyudham ।
trijanma pāpasaṃhāraṃ ēkabilvaṃ śivārpaṇam ॥

triśākhaiḥ bilvapatraiścha achChidraiḥ kōmalaiḥ śubhaiḥ ।
tavapūjāṃ kariṣyāmi ēkabilvaṃ śivārpaṇam ॥

kōṭi kanyā mahādānaṃ tilaparvata kōṭayaḥ ।
kāñchanaṃ śailadānēna ēkabilvaṃ śivārpaṇam ॥

kāśīkṣētra nivāsaṃ cha kālabhairava darśanam ।
prayāgē mādhavaṃ dṛṣṭvā ēkabilvaṃ śivārpaṇam ॥

induvārē vrataṃ sthitvā nirāhārō mahēśvarāḥ ।
naktaṃ hauṣyāmi dēvēśa ēkabilvaṃ śivārpaṇam ॥

rāmaliṅga pratiṣṭhā cha vaivāhika kṛtaṃ tathā ।
taṭākānicha sandhānaṃ ēkabilvaṃ śivārpaṇam ॥

akhaṇḍa bilvapatraṃ cha āyutaṃ śivapūjanam ।
kṛtaṃ nāma sahasrēṇa ēkabilvaṃ śivārpaṇam ॥

umayā sahadēvēśa nandi vāhanamēva cha ।
bhasmalēpana sarvāṅgaṃ ēkabilvaṃ śivārpaṇam ॥

sālagrāmēṣu viprāṇāṃ taṭākaṃ daśakūpayōḥ ।
yajñnakōṭi sahasrasya ēkabilvaṃ śivārpaṇam ॥

danti kōṭi sahasrēṣu aśvamēdhaśatakratau cha ।
kōṭikanyā mahādānaṃ ēkabilvaṃ śivārpaṇam ॥

bilvāṇāṃ darśanaṃ puṇyaṃ sparśanaṃ pāpanāśanam ।
aghōra pāpasaṃhāraṃ ēkabilvaṃ śivārpaṇam ॥

sahasravēda pāṭēṣu brahmastāpanamuchyatē ।
anēkavrata kōṭīnāṃ ēkabilvaṃ śivārpaṇam ॥

annadāna sahasrēṣu sahasrōpanayanaṃ tadhā ।
anēka janmapāpāni ēkabilvaṃ śivārpaṇam ॥

bilvāṣṭakamidaṃ puṇyaṃ yaḥ paṭhēśśiva sannidhau ।
śivalōkamavāpnōti ēkabilvaṃ śivārpaṇam ॥

vikalpa saṅkarpaṇa

tridaḻaṃ triguṇākāraṃ trinētraṃ cha triyāyudham ।
trijanma pāpasaṃhāraṃ ēkabilvaṃ śivārpitam ॥ 1 ॥

triśākhaiḥ bilvapatraiścha achChidraiḥ kōmalaiḥ śubhaiḥ ।
tavapūjāṃ kariṣyāmi ēkabilvaṃ śivārpitam ॥ 2 ॥

darśanaṃ bilvavṛkṣasya sparśanaṃ pāpanāśanam ।
aghōrapāpasaṃhāraṃ ēkabilvaṃ śivārpitam ॥ 3 ॥

sālagrāmēṣu viprēṣu taṭākē vanakūpayōḥ ।
yajñnakōṭi sahasrāṇāṃ ēkabilvaṃ śivārpitam ॥ 4 ॥

dantikōṭi sahasrēṣu aśvamēdha śatāni cha ।
kōṭikanyāpradānēna ēkabilvaṃ śivārpitam ॥ 5 ॥

ēkaṃ cha bilvapatraiścha kōṭiyajñna phalaṃ labhēt ।
mahādēvaiścha pūjārthaṃ ēkabilvaṃ śivārpitam ॥ 6 ॥

kāśīkṣētrē nivāsaṃ cha kālabhairava darśanam ।
gayāprayāga mē dṛṣṭvā ēkabilvaṃ śivārpitam ॥ 7 ॥

umayā saha dēvēśaṃ vāhanaṃ nandiśaṅkaram ।
muchyatē sarvapāpēbhyō ēkabilvaṃ śivārpitam ॥ 8 ॥

iti śrī bilvāṣṭakam ॥


Natraj Stuti


SAT SRISHTI TAANDAV RACHAITAA NATRAAJ RAAJ NAMOH NAMAHH
HEY AADYA GURU SHANKAR PITA NATRAAJ RAAJ NAMO NAMAHH

GAMBHIR NAAD MRIDANGANAAA DHABAKEY UREY BRHAMAADMAA
NIT HOT NAAD PRACHANDANAA NATRAAJ RAAJ NAMO NAMAHH

SHIR GYAAN GANGA CHANDRAMAA CHID BRAHMYA JYOTI LALAATAMAA
VISH NAAG MAALA KANTHMAA NATRAAJ RAAJ NAMO NAMAHH !! SAT SRISHTI !!

TAVSHAKTI VAAMAANGEY STHITAA HEY CHANDRIKA APARAAJITAA
CHAHU VED GAAVEY SANHITAA NATRAAJ RAAJ NAMO NAMAH !! SAT SRISHTI !!

SAT SRISHTI TAANDAV RACHAITAA NATRAAJ RAAJ NAMOH NAMAHH
HEY AADYA GURU SHANKAR PITA NATRAAJ RAAJ NAMO NAMAHH


SHIVA TANDAVA STOTRAM


jaṭāṭavīgalajjalapravāhapāvitasthalē
galēvalambya lambitāṃ bhujaṅgatuṅgamālikām ।
ḍamaḍḍamaḍḍamaḍḍamanninādavaḍḍamarvayaṃ
chakāra chaṇḍatāṇḍavaṃ tanōtu naḥ śivaḥ śivam ॥ 1 ॥

jaṭākaṭāhasambhramabhramannilimpanirjharī-
-vilōlavīchivallarīvirājamānamūrdhani ।
dhagaddhagaddhagajjvalallalāṭapaṭṭapāvakē
kiśōrachandraśēkharē ratiḥ pratikṣaṇaṃ mama ॥ 2 ॥

dharādharēndranandinīvilāsabandhubandhura
sphuraddigantasantatipramōdamānamānasē ।
kṛpākaṭākṣadhōraṇīniruddhadurdharāpadi
kvachiddigambarē manō vinōdamētu vastuni ॥ 3 ॥

jaṭābhujaṅgapiṅgaḻasphuratphaṇāmaṇiprabhā
kadambakuṅkumadravapraliptadigvadhūmukhē ।
madāndhasindhurasphurattvaguttarīyamēdurē
manō vinōdamadbhutaṃ bibhartu bhūtabhartari ॥ 4 ॥

sahasralōchanaprabhṛtyaśēṣalēkhaśēkhara
prasūnadhūḻidhōraṇī vidhūsarāṅghripīṭhabhūḥ ।
bhujaṅgarājamālayā nibaddhajāṭajūṭaka
śriyai chirāya jāyatāṃ chakōrabandhuśēkharaḥ ॥ 5 ॥

lalāṭachatvarajvaladdhanañjayasphuliṅgabhā-
-nipītapañchasāyakaṃ namannilimpanāyakam ।
sudhāmayūkhalēkhayā virājamānaśēkharaṃ
mahākapālisampadēśirōjaṭālamastu naḥ ॥ 6 ॥

karālaphālapaṭṭikādhagaddhagaddhagajjvala-
ddhanañjayādharīkṛtaprachaṇḍapañchasāyakē ।
dharādharēndranandinīkuchāgrachitrapatraka-
-prakalpanaikaśilpini trilōchanē matirmama ॥ 7 ॥

navīnamēghamaṇḍalī niruddhadurdharasphurat-
kuhūniśīthinītamaḥ prabandhabandhukandharaḥ ।
nilimpanirjharīdharastanōtu kṛttisindhuraḥ
kaḻānidhānabandhuraḥ śriyaṃ jagaddhurandharaḥ ॥ 8 ॥

praphullanīlapaṅkajaprapañchakālimaprabhā-
-vilambikaṇṭhakandalīruchiprabaddhakandharam ।
smarachChidaṃ purachChidaṃ bhavachChidaṃ makhachChidaṃ
gajachChidāndhakachChidaṃ tamantakachChidaṃ bhajē ॥ 9 ॥

agarvasarvamaṅgaḻākaḻākadambamañjarī
rasapravāhamādhurī vijṛmbhaṇāmadhuvratam ।
smarāntakaṃ purāntakaṃ bhavāntakaṃ makhāntakaṃ
gajāntakāndhakāntakaṃ tamantakāntakaṃ bhajē ॥ 10 ॥

jayatvadabhravibhramabhramadbhujaṅgamaśvasa-
-dvinirgamatkramasphuratkarālaphālahavyavāṭ ।
dhimiddhimiddhimidhvananmṛdaṅgatuṅgamaṅgaḻa
dhvanikramapravartita prachaṇḍatāṇḍavaḥ śivaḥ ॥ 11 ॥

dṛṣadvichitratalpayōrbhujaṅgamauktikasrajōr-
-gariṣṭharatnalōṣṭhayōḥ suhṛdvipakṣapakṣayōḥ ।
tṛṣṇāravindachakṣuṣōḥ prajāmahīmahēndrayōḥ
samaṃ pravartayanmanaḥ kadā sadāśivaṃ bhajē ॥ 12 ॥

kadā nilimpanirjharīnikuñjakōṭarē vasan
vimuktadurmatiḥ sadā śiraḥsthamañjaliṃ vahan ।
vimuktalōlalōchanō lalāṭaphālalagnakaḥ
śivēti mantramuchcharan sadā sukhī bhavāmyaham ॥ 13 ॥

imaṃ hi nityamēvamuktamuttamōttamaṃ stavaṃ
paṭhansmaranbruvannarō viśuddhimētisantatam ।
harē gurau subhaktimāśu yāti nānyathā gatiṃ
vimōhanaṃ hi dēhināṃ suśaṅkarasya chintanam ॥ 14 ॥

pūjāvasānasamayē daśavaktragītaṃ yaḥ
śambhupūjanaparaṃ paṭhati pradōṣē ।
tasya sthirāṃ rathagajēndraturaṅgayuktāṃ
lakṣmīṃ sadaiva sumukhiṃ pradadāti śambhuḥ ॥ 15 ॥


Om Namah Shivay Shiv


Om Namah Shivay Har Har Bhole Namah Shivay Om
Om Namah Shivay Har Har Bhole Namah Shivay Om

Rameshwaraye Shiv Rameshwaraye

Har Har Bhole Namah Shivay
Ganga Dharaye Shiv Ganga Dharaye Shiv
Har Har Bhole Namah Shivay

Om Namah Shivay Har Har Bhole Namah Shivay Om
Om Namah Shivay Har Har Bhole Namah Shivay Om

Jata Dharaye Shiv Jata Dharaye
Har Har Bhole Namah Shivay
Someshvaraye Shiv Someshwaraye
Har Har Bhole Namah Shivay

Om Namah Shivay Har Har Bhole Namah Shivay Om
Om Namah Shivay Har Har Bhole Namah Shivay Om

Vishveshwaraye Shiv Vishveshwaraye
Har Har Bhole Namah Shivay
Koteshwaraye Shiv Koteshwaraye
Har Har Bhole Namah Shivay

Om Namah Shivay Har Har Bhole Namah Shivay Om
Om Namah Shivay Har Har Bhole Namah Shivay Om

Mahakaleshwaraye Mahakaleshwaraye
Har Har Bhole Namah Shivay
Tribkeshwaraye Tribkeshwaraye
Har Har Bhole Namah Shivay

Om Namah Shivay Har Har Bhole Namah Shivay Om
Om Namah Shivay Har Har Bhole Namah Shivay Om

Om Namah Shivay
Om Namah Shivay
Om Namah Shivay

Om Namah Shivay Har Har Bhole Namah Shivay Om
Om Namah Shivay Har Har Bhole Namah Shivay Om


CHANDRASEKHARA ASHTAKAM


chandraśēkhara chandraśēkhara chandraśēkhara pāhimām ।
chandraśēkhara chandraśēkhara chandraśēkhara rakṣamām ॥

ratnasānu śarāsanaṃ rajatādri śṛṅga nikētanaṃ
śiñjinīkṛta pannagēśvara machyutānala sāyakam ।
kṣipradagda puratrayaṃ tridaśālayai-rabhivanditaṃ
chandraśēkharamāśrayē mama kiṃ kariṣyati vai yamaḥ ॥ 1 ॥

pañchapādapa puṣpagandha padāmbuja dvayaśōbhitaṃ
phālalōchana jātapāvaka dagdha manmadha vigraham ।
bhasmadigdha kaḻēbaraṃ bhavanāśanaṃ bhava mavyayaṃ
chandraśēkhara chandraśēkhara chandraśēkhara rakṣamām ॥ 2 ॥

mattavāraṇa mukhyacharma kṛtōttarīya manōharaṃ
paṅkajāsana padmalōchana pūjitāṅghri sarōruham ।
dēva sindhu taraṅga śrīkara sikta śubhra jaṭādharaṃ
chandraśēkhara chandraśēkhara chandraśēkhara pāhimām ॥ 3 ॥

yakṣa rājasakhaṃ bhagākṣa haraṃ bhujaṅga vibhūṣaṇam
śailarāja sutā pariṣkṛta chāruvāma kaḻēbaram ।
kṣēḻa nīlagaḻaṃ paraśvadha dhāriṇaṃ mṛgadhāriṇam
chandraśēkhara chandraśēkhara chandraśēkhara pāhimām ॥ 4 ॥

kuṇḍalīkṛta kuṇḍalīśvara kuṇḍalaṃ vṛṣavāhanaṃ
nāradādi munīśvara stutavaibhavaṃ bhuvanēśvaram ।
andhakāntaka māśritāmara pādapaṃ śamanāntakaṃ
chandraśēkhara chandraśēkhara chandraśēkhara rakṣamām ॥ 5 ॥

bhēṣajaṃ bhavarōgiṇā makhilāpadā mapahāriṇaṃ
dakṣayajña vināśanaṃ triguṇātmakaṃ trivilōchanam ।
bhakti mukti phalapradaṃ sakalāgha saṅgha nibarhaṇaṃ
chandraśēkhara chandraśēkhara chandraśēkhara rakṣamām ॥ 5 ॥

bhaktavatsala-marchitaṃ nidhimakṣayaṃ haridambaraṃ
sarvabhūta patiṃ parātpara-mapramēya manuttamam ।
sōmavārina bhūhutāśana sōma pādyakhilākṛtiṃ
chandraśēkhara chandraśēkhara chandraśēkhara pāhimām ॥ 6 ॥

viśvasṛṣṭi vidhāyakaṃ punarēvapālana tatparaṃ
saṃharaṃ tamapi prapañcha maśēṣalōka nivāsinam ।
krīḍayanta maharniśaṃ gaṇanātha yūtha samanvitaṃ
chandraśēkhara chandraśēkhara chandraśēkhara rakṣamām ॥ 7 ॥

mṛtyubhīta mṛkaṇḍusūnukṛtastavaṃ śivasannidhau
yatra kutra cha yaḥ paṭhēnna hi tasya mṛtyubhayaṃ bhavēt ।
pūrṇamāyurarōgatāmakhilārthasampadamādaraṃ
chandraśēkhara ēva tasya dadāti muktimayatnataḥ ॥ 8 ॥


SHIVA MANGALAASHTAKAM


bhavāya chandrachūḍāya nirguṇāya guṇātmanē ।
kālakālāya rudrāya nīlagrīvāya maṅgaḻam ॥ 1 ॥

vṛṣārūḍhāya bhīmāya vyāghracharmāmbarāya cha ।
paśūnāmpatayē tubhyaṃ gaurīkāntāya maṅgaḻam ॥ 2 ॥

bhasmōddhūḻitadēhāya nāgayajñōpavītinē ।
rudrākṣamālābhūṣāya vyōmakēśāya maṅgaḻam ॥ 3 ॥

sūryachandrāgninētrāya namaḥ kailāsavāsinē ।
sachchidānandarūpāya pramathēśāya maṅgaḻam ॥ 4 ॥

mṛtyuñjayāya sāmbāya sṛṣṭisthityantakāriṇē ।
trayambakāya śāntāya trilōkēśāya maṅgaḻam ॥ 5 ॥

gaṅgādharāya sōmāya namō hariharātmanē ।
ugrāya tripuraghnāya vāmadēvāya maṅgaḻam ॥ 6 ॥

sadyōjātāya śarvāya bhavya jñānapradāyinē ।
īśānāya namastubhyaṃ pañchavakrāya maṅgaḻam ॥ 7 ॥

sadāśiva svarūpāya namastatpuruṣāya cha ।
aghōrāya cha ghōrāya mahādēvāya maṅgaḻam ॥ 8 ॥

mahādēvasya dēvasya yaḥ paṭhēnmaṅgaḻāṣṭakam ।
sarvārtha siddhi māpnōti sa sāyujyaṃ tataḥ param ॥ 9 ॥